उख्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उख्यम्, त्रि, (उखायां संस्कृतं । उखा + यत् ।) स्थाली- पक्वमांसादि । तत्पर्य्यायः । पैठरं ३ । इत्यमरः ॥ (“शूल्यमुख्यञ्च होमवान्” । इति भट्टिः ४ । ९ । उखायां भवः । अग्निः । यथा, अथर्ब्बवेदे । ४ । १४ । २ । “उख्यान् (अग्नीन्) हस्तेषु बिभ्रतः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उख्य वि।

स्थालीसंस्कृतान्नादिः

समानार्थक:उख्य,पैठर

2।9।45।1।4

शूलाकृतं भटित्रं स्याच्छूल्यमुख्यं तु पैठरम्. प्रणीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम्.।

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उख्य¦ त्रि॰ उखायां संस्कृतं यत्। उखासंस्कृते मांसादौ
“शू-ल्यमुख्यञ्च होमवान्” भट्टिः उखायां भवः दिगा॰ यत्। उखाभवे त्रि॰।
“उख्यान् हस्तेषु बिभ्रतः” अथ॰

४ ,



४ ,

२ । उख्यानग्नीन्।
“अथ यद्येष उख्योऽग्निरनु-गच्छेत्” शत॰ ब्रा॰

६ ,

६ ,

४ ,

१० ।
“प्रागनःकृत्वोख्यस्योत्तरतःसमिदाधानम्”
“अप्सूख्यभस्मावपनं क्रयणीयादौ” कात्या॰

१६ ,

६ ,

१० ,

१५ ,

२३ ।
“संबिलां कृत्वोख्यं निरवपति समि-तमिति”

१७ ,

१ ,

१९ । स्त्रियां टाप् ततः कत्र्यादि॰जातादौ ढकञ्। औख्येयः उख्याजाते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उख्य¦ mfn. (-ख्यः-ख्या-ख्यं) Boiled, dressed in a pot, (flesh, &c.) E. उखा a pot and यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उख्य [ukhya], a. [उखायां संस्कृतं यत्]

Dressed or boiled in a pot (as flesh &c.); शूल्यमुख्यं च होमवान् Bk.4.9.

Being in a boiler (Ved.). -ख्यः N. of a grammarian.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उख्य mfn. being in a caldron VS. S3Br. Ka1tyS3r. etc.

उख्य mfn. boiled or cooked in a pot (as flesh etc. ) Pa1n2. etc.

उख्य m. N. of a grammarian.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उख्य वि.
(उखा + यत्) (चयन के अनुष्ठाता के लिए) उखा में संरक्षित, आप.श्रौ.सू. 16.9.1; ‘समम्बिलां कृत्वोख्यं निवपति----’, का.श्रौ.सू. 17.1.19; ला.श्रौ.सू. 5.7.13; द्रा.श्रौ.सू. 14.3.14।

"https://sa.wiktionary.org/w/index.php?title=उख्य&oldid=492105" इत्यस्माद् प्रतिप्राप्तम्