उग्रक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रक¦ त्रि॰ उग्र + संज्ञायाम् कन्। नागभेदे। नागनामाख्याने
“आर्य्यकश्चोग्रकश्चैव नागः कनकपोतकः” भा॰ आ॰

३५ अ॰।

२ शूरे च
“उग्रपुत्रशब्दे उदा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रक [ugraka], a. Brave, powerful &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रक m. N. of a नागMBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UGRAKA : A serpent. (M.B. Ādi Parva, Chapter 35, Verse 7).


_______________________________
*14th word in left half of page 804 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उग्रक&oldid=492107" इत्यस्माद् प्रतिप्राप्तम्