उग्रकाण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रकाण्डः, पुं, (उग्रः काण्डो यस्य ।) कारवेल्लः । इति राजनिर्घण्टः ॥ करेला इति भाषा । कापवेल्ल- शब्देऽस्य गुणादिकं ज्ञेयम् ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रकाण्ड¦ पु॰ उग्रः काण्डीऽस्य। (करेला) कारविल्ले वृक्षभेदे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रकाण्ड¦ m. (-ण्डः) A sort of gourd, (Momordica charantia.) E. उग्र and काण्ड a stem.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रकाण्ड/ उग्र--काण्ड m. a sort of gourd , Momordica Charantia L.

"https://sa.wiktionary.org/w/index.php?title=उग्रकाण्ड&oldid=227835" इत्यस्माद् प्रतिप्राप्तम्