उग्रचण्डा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रचण्डा, स्त्री, (उग्रा चण्डा कोपना स्त्री ।) देवी- भेदः । यथा महिषासुरं प्रति भगवतीवाक्यम् । “उग्रचण्डेति या मूर्त्तिर्भद्रकाली ह्यहं पुनः । यया मूर्त्त्या त्वां हनिष्ये सा दुर्गेति प्रकीर्त्तिता ॥ एतासु मूर्त्तिषु सदा पादलग्नो नृणां भवान् । पूज्यो भविष्यसि त्वं वै देवानामपि रक्षसाम् ॥ आदिसृष्टौ उग्रचण्डामूर्त्त्या त्वं निहतः पुरा । द्वितीयसृष्टौ तु भवान् भद्रकाल्या मया हतः ॥ दुर्गारूपेणाधुना त्वां हनिष्यामि सहानुगम्” । इत्यादि ॥ * ॥ तस्याः प्रादुर्भावो यथा । श्रीभगवानुवाच । “उग्रचण्डा तु या मूर्त्तिरष्टादशभुजाऽभवत् । सा नवम्यां पुरा कृष्णपक्षे कन्यां गते रवौ ॥ प्रादुर्भूता महाभागा योगिनीकोटिभिः सह” ॥ * ॥ अन्या मूर्त्त्या दक्षयज्ञभङ्गः कृतः । यथा, -- “आषाढस्य तु पूर्णायां सत्रं द्वादशवार्षिकम् । दक्षः कर्त्तुं समारेभे वृताः सर्व्वे दिवौकसः ॥ ततोऽहं न वृतस्तेन दक्षेण सुमहात्मना । कपालीति सती चापि तज्जायेति च नो वृता ॥ ततो रोषसमायुक्ता प्राणांस्तत्याज सा सती । त्यक्तदेहा सती चापि चण्डमूर्त्तिस्तदाभवत् ॥ ततः प्रवृत्ते यज्ञे तु तस्मिन् द्वादशवार्षिके । नवम्यां कृष्णपक्षे तु कन्यायां चण्डमूर्त्तिधृक् ॥ योगनिद्रा महामाया योगिनीकोटिभिः सह । सतीरूपं परित्यज्य यज्ञभङ्गमथाकरोत् ॥ शङ्करस्य गणैः सर्व्वैः सहिता शङ्करेण च । स्वयं बभञ्ज सा देवी महासत्रं महात्मनः ॥ ततो देव्या महाक्रोधे व्यतीते त्रिदिवौकसः । पूजयाञ्चक्रुरतुलां देवीं पूर्ब्बोदितेन वै ॥ पूर्ब्बोदितविधानेन पूजामस्या दिवौकसः । कृत्वैव परमामापुर्निर्वृतिं दुःखहानये ॥ एवमन्यैरपि सदा कार्य्यं देव्याः प्रपूजनम् । विभूतिमतुलां प्राप्तुं चतुर्व्वर्गप्रदायकम् ॥ यो मोहादथवालस्याद्देवीं दुर्गां महोत्सवे । न पूजयति दम्भाद्वा द्वेषाद्वाप्यथ भैरव ॥ क्रुद्धा भगवती तस्य कामानिष्टान्निहन्ति वै । परत्र च महामायावलिर्भूत्वा स जायते ॥ अष्टम्यां रुधिरैर्म्मांसैर्म्महामांसैः सुगन्धिभिः । पूजयेद्बहुजातीर्यैर्व्वलिभिर्भोजनैः शिवां” ॥ इत्यादि ॥ * ॥ तन्मन्त्रो यथा, -- “भद्रकालीमुग्रचण्डां महामायां महोत्सवे । नेत्रवीजन्तु सर्व्वासां पूजने परिकीर्त्तितम् । तन्त्रं यथोग्रचण्डायाः पृथक् त्वं शृणु भैरव ॥ आद्यद्वयं नेत्रवीजं मन्त्रस्योपान्तमन्तरे । वह्निनान्तस्वरेणेन्दुविन्दुभ्यां तन्त्रमौग्रकम्” ॥ इत्यादि च कालिकापुराणे ५९ । ६० अध्यायौ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रचण्डा¦ स्त्री॰ उग्रा चण्डा कोपनां कर्म्म॰।

१ देवीभेदे। तदाविर्भावः कालिका॰ पु॰

५९ ,

६० अ॰ उक्तः
“उग्र-चण्डा तु या मूर्त्तिरष्टादशभूजाऽभवत्। सा नवम्यां[Page1056-a+ 38] पुरा कृष्णपक्षे कन्यां गते रवौ। प्रादुर्मूता महाभागायोगिनीकोटिभिः सह”। अनयैव मूर्त्त्या दक्षयज्ञो विना-अतिः। यथा
“आषाढस्य तु पूर्णायां सत्रं द्वादश वा-र्षिकम्। दक्षः कर्त्तुं समारेभे वृताः सर्व्वे दिवौकसः। ततोऽस्मिन् न वृतस्तेन दक्षेण सुमहात्मना। कपालीतिसती चापि तज्जायेति च नो वृता। ततो रोषसमायुक्ताप्राणांस्तत्याज सा सती। त्यक्तदेहा सती चापि चण्ड-मूर्त्तिस्तदाऽभवत्। ततः प्रवृत्ते सत्रे तु तस्मिन् द्वादश-वाषिके। नवम्यां कृष्णपक्षे तु कन्यायां चण्डमूर्त्तिधृक्। योगनिद्रा महामाया योगिनीकोटिभिः सह। सतीरूपं परित्यज्य यज्ञभङ्गमथाकरोत्। शङ्करस्य गणैःसर्व्वैः सहिता शङ्करेण च। स्वयं बभञ्ज सा देवी महा-सत्रं महात्मनः”।
“उग्रचण्डा प्रचण्डा च चाण्डोग्राचण्डनायिका” इत्युक्ते

२ दुर्गावरणभेदे च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रचण्डा/ उग्र--चण्डा f. N. of a goddess , Ka1lika1P.

"https://sa.wiktionary.org/w/index.php?title=उग्रचण्डा&oldid=492111" इत्यस्माद् प्रतिप्राप्तम्