उग्रधन्वा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रधन्वा, [न्] पुं, (उग्रं धनुर्यस्य । धनुषश्चेत्यनङ् ।) इन्द्रः । इति हेमचन्द्रः ॥ (“स इषुहस्तैः स निष- ङ्गिमिर्वशी संस्रष्टासायुध इन्द्रो गणेन । संसृष्टजित् सोमपा बाहुशद्ध्युग्रधन्वा प्रतिहिताभिरस्ता” । इति ऋग्वेदे । १० । १०३ । ३ ॥ शिवः । उग्रधनु- र्विशिष्टे, त्रि ॥)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of भण्ड's councillors. Br. IV. १२. १२.

"https://sa.wiktionary.org/w/index.php?title=उग्रधन्वा&oldid=492118" इत्यस्माद् प्रतिप्राप्तम्