उग्रपुत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रपुत्र¦ पु॰ उग्रस्य शूरस्य पुत्रः।

१ शूरवंशजाते।
“काश्यो वावैदेहोवोग्रपुत्रः उज्ज्यं धनुरधिज्यं कृत्वा” शत॰ ब्रा॰

१४ ,

६ ,

८ ।
“उग्रपुत्रः शूरान्वयः” भा॰
“उग्रस्य शिवस्य पुत्रः।

२ कार्त्तिकेये। उग्र उद्गूर्ण्णः पुत्रो यस्मिन्।

३ तादृशेगभीरजलाशये
“आं उग्रपुत्रे जिघांसतः” ऋ॰

८ ,

६७ ,

११ । उग्रपुत्रे उग्राः उद्गूर्ण्णाः पुत्रायस्मिन्तत्तस्मिन्नुदके” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रपुत्र/ उग्र--पुत्र m. son of a powerful man S3Br.

उग्रपुत्र/ उग्र--पुत्र mfn. having mighty sons RV. viii , 67 , 11.

"https://sa.wiktionary.org/w/index.php?title=उग्रपुत्र&oldid=492120" इत्यस्माद् प्रतिप्राप्तम्