उग्रसेनः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रसेनः, पुं, (उग्रा सेना यस्य ।) मथुरादेशस्य राज- विशेषः । स च आहुकपुत्त्रः । कंसराजपिता च । परीक्षित्पुत्त्रः । इति श्रीभागवतम् ॥ (तथा महाभारतेऽपि “जनमेजयः पारिक्षितः सह- भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते । तस्य भ्रातर- स्त्रयः श्रुतसेन उग्रसेनो भीमसेनश्च” इति । तथा च तत्रैव १ । ६५ । ४२ । “भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा” ॥)

"https://sa.wiktionary.org/w/index.php?title=उग्रसेनः&oldid=117258" इत्यस्माद् प्रतिप्राप्तम्