उच्चताल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चतालम्, क्ली, (उच्चः मत्ततया प्रचण्डस्तालो यत्र ।) पानगोद्व्यां नृत्यम् । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चताल¦ न॰ उच्चः तालः हस्ततालः यत्र।

१ पानगोष्ठ्यां मत्त-तया तत्र उच्चैर्हस्ततालदानात्तथात्वम्।

३ उन्नततालवृक्षे च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चताल¦ n. (-लं) Music and dancing at feasts, drinking parties, &c. E. उच्च high sounding, and ताल tune.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चताल/ उच्च--ताल n. music and dancing at feasts , drinking parties , etc. L.

"https://sa.wiktionary.org/w/index.php?title=उच्चताल&oldid=492137" इत्यस्माद् प्रतिप्राप्तम्