उच्चनीच

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चनीच¦ त्रि॰ उच्चैश्च नीचैश्च मयू॰ समा॰। उन्नतावनतप्रदेशादौ
“द्रष्टारमुच्चनीचानां कर्म्मभिर्द्देहिनां गतिम्”। भा॰ आश्व॰

१६ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चनीच/ उच्च--नीच mfn. high and low , variegated , heterogeneous MBh.

उच्चनीच/ उच्च--नीच n. the upper and lower station of the planets

उच्चनीच/ उच्च--नीच n. change of accent.

"https://sa.wiktionary.org/w/index.php?title=उच्चनीच&oldid=228122" इत्यस्माद् प्रतिप्राप्तम्