उच्चयः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चयः, पुं, (उत् + चि + अच् ।) परिधानवस्त्रग्रन्थिः । तत्पर्य्यायः: । नीवी २ ॥ इति हेमचन्द्रः ॥ (पुष्पा- दीनामुत्तालनम् । यथा, रघुः १० । ४४ । “करिष्यामि शरैस्तीक्ष्णैस्तच्छिरःकमलोच्चयम्” । “पुष्पोच्चयं नाटयति” इति शाकुन्तले १ माङ्के ॥ राशिः । समष्टिः । यथा, -- “शिलोच्चयोऽपि क्षितिपालमुच्चैः” । रघुः । २ । ५१ । “वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः” । इति साहित्यदर्पणे । २ । १ ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चयः [uccayḥ], 1 A collection, heap, multitude; रूपोच्चयेन Ś.2.1; पदोच्चयः S. D.2; cf. शिलोच्चय also.

Gathering, collecting (flowers &c.); पुष्पोच्चयम् नाटयति Ś.4; Ku.3.61.

The knot of a woman's (wearing) garment (नीर्वाबन्ध); 'नारीकट्यंशुकग्रन्थौ नीवी स्यादुच्चयो$प्यथ' इति मार्तण्डः Ki.8.15, सखीव काञ्ची पयसा घनीकृता बभार वीतोच्चयबन्धमंशुकम् 51.

Nīvāra rice (collected by winnowing).

Prosperity, rise; उच्चयापचयौ H.3.126.

The opposite side of a triangle. -Comp. -अपचयौ Prosperity and decline, rise and fall.

"https://sa.wiktionary.org/w/index.php?title=उच्चयः&oldid=228143" इत्यस्माद् प्रतिप्राप्तम्