उच्चरित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चरित¦ mfn. (-तः-ता-तं)
1. Uttered, articulated.
2. Gone up or out. E. उत् before चर् to go, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चरित [uccarita], p. p.

Gone up or out, risen.

Uttered. pronounced &c. -तम् Excrement, fæces.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चरित/ उच्-चरित mfn. gone up or out , risen

उच्चरित/ उच्-चरित mfn. uttered , articulated

उच्चरित/ उच्-चरित n. excrement , dung BhP. Sus3r. Mn. Hit.

"https://sa.wiktionary.org/w/index.php?title=उच्चरित&oldid=492143" इत्यस्माद् प्रतिप्राप्तम्