उच्चललाटा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चललाटा, स्त्री, (उच्चमुन्नतं ललाटं यस्याः ।) उन्नत- ललाटवती । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चललाटा¦ स्त्री उच्चं ललाटं यस्याः। उन्नतललाटरूपदुर्ल-क्षणायां स्त्रियाम्। स्त्रीणां च दुर्लक्षणम् कन्याशब्दे वक्ष्यते

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चललाटा¦ f. (-टा) A woman with a high or projecting forehead. E. उच्च high, and ललाट a forehead; also उच्चललाटिका।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चललाटा/ उच्च--ललाटा f. a woman with a high or projecting forehead L.

"https://sa.wiktionary.org/w/index.php?title=उच्चललाटा&oldid=228174" इत्यस्माद् प्रतिप्राप्तम्