उच्चल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चल् [uccal], 1 P.

To start, set out; स्थितः स्थितामुच्चलितः प्रयाताम् R.2.6; उच्चचाल बलभित्सखो वशी 11.51; sometimes with dat. of place; नगरायोदचलम् Dk.

To go or remove away or fly away (from one's place), fly away from; स्थानादनुच्चलन्नपि Ś.1.28; पुष्पोच्चलितषट्पदम् R.12.27.

To free or extricate oneself from.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चल्/ उच्- ( उद्-चल्) P. -चलति, to go or move away from; to free or loosen one's self from BhP. Hariv. Ragh. S3ak. etc. ; to set out Katha1s. ; to spring or jump up.

"https://sa.wiktionary.org/w/index.php?title=उच्चल्&oldid=228183" इत्यस्माद् प्रतिप्राप्तम्