उच्चार्य्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चार्य्य¦ अव्य॰ उद + चर--णिच् + ल्यप्।

१ कण्ठाद्यभिघातेनउत्पाद्येत्यर्थे। कर्म्मणि यत्।

२ उच्चारणीये वर्ण्णादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चार्य्य¦ ind. Having spoken or uttered. mfn. (-र्य्यः-र्य्या-र्य्यं) To be spoken, to be pronounced. E. उत् before चर् to go, causal form, affix ल्यप् or यत्।

"https://sa.wiktionary.org/w/index.php?title=उच्चार्य्य&oldid=228262" इत्यस्माद् प्रतिप्राप्तम्