उच्चिङ्गट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चिङ्गटः, पुं, तृणगडमत्स्यः । कोपनपुरुषः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चिङ्गट¦ पु॰

१ तृणगडमत्स्ये,

२ कोपनपुरुषे च मेदि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चिङ्गटः [ucciṅgaṭḥ], 1 A passionate or angry man.

A kind of crab.

A kind of cricket; cf. उच्चिङ्गटस्तृणगढ मत्स्यकोपनयोः पुमान Medinī.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चिङ्गट m. a passionate or angry man

उच्चिङ्गट m. a kind of crab

उच्चिङ्गट m. a sort of cricket L.

उच्चिङ्गट m. (See. उच्चिटिङ्ग, चिङ्गट, चिच्चिटिङ्ग.)

"https://sa.wiktionary.org/w/index.php?title=उच्चिङ्गट&oldid=492159" इत्यस्माद् प्रतिप्राप्तम्