उच्चिङ्गटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चिङ्गटः, पुं, तृणगडमत्स्यः । कोपनपुरुषः । इति मेदिनी ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चिङ्गटः [ucciṅgaṭḥ], 1 A passionate or angry man.

A kind of crab.

A kind of cricket; cf. उच्चिङ्गटस्तृणगढ मत्स्यकोपनयोः पुमान Medinī.

"https://sa.wiktionary.org/w/index.php?title=उच्चिङ्गटः&oldid=228281" इत्यस्माद् प्रतिप्राप्तम्