उच्चूलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चूलः, पुं, (उद्गता चूडा यस्य । डस्य लत्वम् ।) ध्वजोर्द्ध्वमुखकूर्च्चः । इति हेमचन्द्रः ॥ निशानेर पाग इति भाषा । अस्य पटुका अवचूलः ॥

"https://sa.wiktionary.org/w/index.php?title=उच्चूलः&oldid=117338" इत्यस्माद् प्रतिप्राप्तम्