उच्चैःशिरस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैःशिरस्¦ त्रि॰ उच्चैरुन्नतं शिरोऽस्य। उन्नतमस्तके मह-त्तरे
“ममत्वमुच्चैःशिरसा सतोव” कुमा॰। वा रोः शत्वम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैःशिरस्/ उच्चैः--शिरस् mfn. carrying one's head high , a man of high rank Kum.

"https://sa.wiktionary.org/w/index.php?title=उच्चैःशिरस्&oldid=228343" इत्यस्माद् प्रतिप्राप्तम्