उच्चैर्घुष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैर्घुष्टम्, क्ली, (उच्चैर्घुष्यते स्म । घुष + क्त ।) घोषणा । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैर्घुष्ट नपुं।

उच्चैः_शब्दनम्

समानार्थक:उच्चैर्घुष्ट,घोषणा

1।6।12।1।2

आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घृष्टं तु घोषणा। काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैर्घुष्ट¦ न॰ घुष--भावे क्त उच्चैर्घुष्टम्। (ढेडरा) सर्व-जनश्राव्यघोषणायाम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैर्घुष्ट¦ n. (-ष्टं) Making a loud noise, clamour. E. उच्चैस् high, loud, and घुष्ट sound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैर्घुष्ट/ उच्चैर्--घुष्ट n. making a loud noise , clamour L.

"https://sa.wiktionary.org/w/index.php?title=उच्चैर्घुष्ट&oldid=228364" इत्यस्माद् प्रतिप्राप्तम्