उच्छल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छल¦ त्रि॰ उद्--शल अच्। आधारातिक्रमेण सर्व्वतःप्लुते। शतृ। उच्छलत् तत्रैव
“छटोच्छलच्छङ्खवुलाकुलेन” माघः
“स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा” काव्यप्र॰। ल्युट्। उच्छलन परितः प्लवने न॰।

"https://sa.wiktionary.org/w/index.php?title=उच्छल&oldid=492165" इत्यस्माद् प्रतिप्राप्तम्