उच्छिन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिन्न¦ त्रि॰ उद् + क्त।

१ समूलं नाशिते

२ विदलिते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Cut, cut off or cut.
2. Destroyed, killed. E. उद् before छिन्न cut.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिन्न [ucchinna], p. p.

Extirpated, destroyed, cut down or off; उच्छिन्नाश्रयकातरेव कुलटा गोत्रान्तरं श्रीर्गता Mu.6.5.

Abject, vile. -न्नः Peace obtained by ceding valuable lands.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छिन्न/ उच्-छिन्न mfn. cut out or off

उच्छिन्न/ उच्-छिन्न mfn. destroyed , lost

उच्छिन्न/ उच्-छिन्न mfn. abject , vile Mr2icch.

उच्छिन्न/ उच्-छिन्न m. ( scil. संधि)peace obtained by ceding valuable lands Hit. etc.

"https://sa.wiktionary.org/w/index.php?title=उच्छिन्न&oldid=492175" इत्यस्माद् प्रतिप्राप्तम्