उच्छृङ्खल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छृङ्खलम्, त्रि, (उङ्गतं शृङ्खलं निगडं यस्य ।) शृङ्ण- लारहितं । तत्पर्य्यायः । अबाधं २ उद्दाम ३ अनि- यन्त्रितं ४ अनर्गलं ५ निरङ्कुशं ६ । इति हेम- चन्द्रः ॥ (यथा, हितोपदेशः ३ । ९७ । (“अन्यदुच्छङ्खलं सत्त्वमन्यत् शास्त्रनियन्त्रितम्” ॥ “सम्मूर्च्छदुच्छृङ्खलशङ्खनिस्वनः” । इति माघः । १२ । १३ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छृङ्खल¦ त्रि॰ उद्गतं शृङ्खलातः निरा॰ स॰।

१ बन्धनरहिते,

२ नियन्तृरहिते,

३ अप्रतिबन्धे च।
“अन्यदुच्छृङ्खलं सत्वम-न्यच्छास्त्रनियन्त्रितम्”
“सम्मूर्च्छदुच्छृङ्खलशङ्खनिस्वनः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छृङ्खल¦ mfn. (-लः-ला-लं)
1. Unrestrained, perverse, self-willed.
2. Irre- gular, desultory, unmethodical. E. उत् priv. and शृङ्खला a chain.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छृङ्खल [ucchṛṅkhala], a.

Unbridled, unrestrained, uncurbed; ˚वाचा Pt.3; अन्यदुच्छृङ्खलं सत्त्वमन्यच्छास्त्रनियन्त्रितम् Śi.2.62;

Self-willed, perverse.

Irregular, desultory, unsystematic.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छृङ्खल/ उच्-छृङ्खल mfn. ( उद्-शृ)unbridled , uncurbed , unrestrained

उच्छृङ्खल/ उच्-छृङ्खल mfn. perverse , self-willed

उच्छृङ्खल/ उच्-छृङ्खल mfn. irregular , desultory , unmethodical Pan5cat. Hit. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=उच्छृङ्खल&oldid=228621" इत्यस्माद् प्रतिप्राप्तम्