उच्छोषण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छोषण¦ त्रि॰ उद् + शुष--णिच्--ल्यु।

१ मन्तापके,

२ ऊर्द्धशो-षके च
“यच्छोकमुच्छोषणमिन्द्रियाणाम्” गीता। भावेल्युट्।

३ सम्यक्शोषणे।
“तरसा सेतुबन्धनेन सागरो-च्छोषणेन च” रामा॰।
“उच्छोषणं समुद्रस्य पतनं चन्द्र-सूर्य्ययोः” रामा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छोषण¦ mfn. (-णः-णी-णं) What dries up or withers. n. (-णं) Drying up, parching. E. उत् and शोषण drying.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छोषण [ucchōṣaṇa], a.

Making dry, withering up; यच्छोकमु- च्छोषणमिन्द्रियाणाम् Bg.2.8.

Burning, parching. -णम् Drying up; parching, withering.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छोषण/ उच्-छोषण mfn. making dry , parching Bhag.

उच्छोषण/ उच्-छोषण n. drying up R.

उच्छोषण/ उच्-छोषण n. making dry , parching R.

उच्छोषण/ उच्-छोषण See. उच्-छुष्.

"https://sa.wiktionary.org/w/index.php?title=उच्छोषण&oldid=492184" इत्यस्माद् प्रतिप्राप्तम्