उज्ज्वलन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उज्ज्वलन¦ न॰ उद् + ज्वल--भावे ल्युट्।

१ उद्दीप्तौ

२ वैशद्ये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उज्ज्वलन¦ n. (-नं) Burning or shining. E. उत् before ज्वल to shine, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उज्ज्वलनम् [ujjvalanam], 1 Burning, shining.

Splendour, brilliance.

Fire.

Gold.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उज्ज्वलन/ उज्-ज्वलन n. burning , shining

उज्ज्वलन/ उज्-ज्वलन n. fire , gold (?) R.

"https://sa.wiktionary.org/w/index.php?title=उज्ज्वलन&oldid=492199" इत्यस्माद् प्रतिप्राप्तम्