उठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उठ उपघाते । (भ्वादिं-परं-सकं-सेट् ।) इति कवि- कल्पद्रुमः ॥ ह्रस्वादिः । ओठति खलः साधुम् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उठ¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। ओठति ओठीत्। उवोठ ऊठतुःओठिता उठ्यात् ओठिष्यति औठिष्यत्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उठ¦ r. 1st cl. (ओठति) To strike or knock down; also ऊठ।

"https://sa.wiktionary.org/w/index.php?title=उठ&oldid=229061" इत्यस्माद् प्रतिप्राप्तम्