उडुम्बर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडुम्बरम्, क्ली, (उडुं वृणातीति । उडु + वृ + अच् ।) ताम्रम् । इति मेदिनी ॥ (“ताम्रं शुल्वमुडुम्बरम्” । इति वैद्यकरत्नमाला । कर्षार्थे यथा, -- “उडुम्बरश्च पर्य्यायैः कर्षएव निगद्यते” ॥ इति शार्ङ्गधरे पूर्ब्बखण्डे प्रथमाध्यायः ।) कर्षपरिमाणम् । इति वैद्यकपरिभाषा ॥

उडुम्बरः, पुं, (उडु + वृ + अच् ।) उदुम्बरवृक्षः । यज्ञडुमुर इति भाषा । तत्पर्य्यायः । जन्तुफलः २ यज्ञाङ्गः ३ हेमदुग्धकः ४ । इत्यमरः ॥ ब्रह्मवृक्षः ५ । इति रत्नमाला ॥ हेमदुग्धी ६ यज्ञफलः ७ यज्ञोडम्बरः ८ । इति शब्दरत्नावली ॥ सदाफलः ९ क्षीरवृक्षः १० शुचक्षुः ११ श्वेतवल्कलः १२ । इति जटाधरः ॥ अस्य गुणाः । उडुम्बरो हिमो रूक्षो गुरुः पित्तकफास्रणुत् । मधुरस्तुवरो वर्ण्यो व्रणशोधनरोपणः ॥ इति भावप्रकाशः ॥ (“उडुम्बरफलं पक्वं चूर्णितं कर्षमात्रकम् । संलिहेन्मधुना सर्व्वमनुपानं सुखावहम्” ॥ इति वैद्यक रसेन्द्रसारसंग्रहे मूत्राघाताधिकारे ।) अन्यत् उदुम्बरशब्दे द्रष्टव्यम् ॥ देहली । गोव- राटेर निचेर काठ इति भाषा । पण्डम् । नपुं- सकमिति यावत् । कुष्ठरोगभेदः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उ(दु)डुम्बर¦ पु॰ उं शम्भुं वृणोति ख उम्बरः उत्कृष्टःउम्बरः प्रा॰ स॰ पृषी॰ दस्य वा डत्वम्। (यज्ञ डुमुर)

१ यज्ञाङ्गे वृक्षे

२ ताम्रे च, ग्रहावग्रहण्याम्

३ देहल्याम्

४ कुष्ठभेदे च न॰।
“उ(दु)डुम्बुरो यज्ञफलो यज्ञाङ्गो हेम-दुग्धकः। उदुडुम्बरोहितोरूक्षो गुरुपित्तकफास्रजित्। मधुरस्तुवरोवर्ण्ण्योव्रणशोधनरोपणः” इति भा॰ व॰ उक्त-गुणकः। तस्य विकारः अण्। औ(दु)डुम्बर तद्विकारेपात्रादौ त्रि॰। स्त्रियां ङीप्।
“गृहीत्वौडुम्बरं पात्रंजानुभ्यां धरणिं गतः” स्मृतिः।
“औडुम्बरीं स्पृष्ट्वागायेत” श्रुतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडुम्बर¦ m. (-रः)
1. Glomerous fig tree, (Ficus glomirata, Rox.)
2. The threshold of a house.
3. A eunuch.
4. A species of leprosy with coppery spots.
5. A kind of worm, supposed to be generated in the blood, and to produce leprosy. n. (-र)
1. Copper.
2. A Karsha, a measure of two Tolas. E. उडु a constellation in the second case, वृ to screen, and अप् affix; it is also written ऊडुम्बर and उदुम्बर।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडुम्बरः [uḍumbarḥ], 1 N. of a tree; Ficus Glomearata (Mar. औदुम्बर).

The threshold of a house. उच्छ्रायात् पादविस्तीर्णा शाखा तद्वदुदुम्बरः Bṛi. S.53.26.

A eunuch.

A part of a sacrifice.

A kind of leprosy with copper spots (-रम् also).

A kind of worm said to be produced in the blood and to cause leprosy.

रम् The fruit of the उदुम्बर tree.

Copper.

A Karṣa, a measure of two tolās. -Comp. -दला, -पर्णी the plant Croton Polyandra (दन्ती).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडुम्बर m. (in Ved. written with द्, in Class. generally with ड्) , the tree Ficus Glomerata AV. TS. AitBr. S3Br. MBh. R. Sus3r. etc.

उडुम्बर m. a species of leprosy with coppery spots Car.

उडुम्बर m. the threshold of a house VarBr2S.

उडुम्बर m. a eunuch L.

उडुम्बर m. a kind of worm supposed to be generated in the blood and to produce leprosy L.

उडुम्बर m. membrum virile L.

उडुम्बर m. pl. N. of a people VarBr2S.

उडुम्बर n. a forest of उडुम्बरtrees Ta1n2d2yaBr.

उडुम्बर n. the fruit of the tree Ficus Glomerata S3Br.

उडुम्बर n. copper VarBr2S.

उडुम्बर n. a karsha (a measure of two तोलs) S3a1rn3gS.

"https://sa.wiktionary.org/w/index.php?title=उडुम्बर&oldid=492218" इत्यस्माद् प्रतिप्राप्तम्