उत्कोच

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कोचः, पुं स्त्री, (उत्कोचति अशुभं नाशयतीति । उत् + कुच + क ।) घुस् इति ख्यातः । तत्पर्य्यायः । प्राभृतं २ ढौकनं ३ लम्बा ४ कोशलिकं ५ आमिषं ६ उपाच्चारः ७ प्रदा ८ आनन्दा ९ हारः १० ग्राह्यं ११ अयनं १२ । इति हेभचन्द्रः ॥ उप- दानकं १३ । इति त्रिकाण्डशेषः ॥ अपप्रदानं १४ । इति भूरिप्रयोगः ॥ (यथा, याज्ञवल्क्ये १ । ३ ॥ ३८ । “उत्कोचजीविनो द्रव्यहीनान् कृत्वा प्रवासयेत्” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कोच¦ पु॰ स्त्री उद्गतः कोचः सङ्कोचः कार्य्य प्रतिबन्धोयेन। अन्याय्यकर्म्मकरणार्थं स्वार्थप्रतिबन्धनिरासाय वादिप्रति-वादिभ्यां दाने (घुस्) इति ख्याते।
“तथोत्कोचपरी-हासव्यात्यासच्छलयोगतः” अदतगणनायां नारदः।
“उत्कोचजीविनो द्रव्यहीनान् कृत्वा प्रवासयेत्” या॰स्मृ॰। उत्कोचदत्तस्यादत्ततैव यथा
“दत्तं सप्तविधंप्रोक्तमदत्तं षोडशात्मकमिति” सामान्यतोऽभिधाय
“अदत्तं तु भयक्रोधेत्यादिना शोडशविधादत्तपदर्था नार-देन दर्शिताः अदत्ताशब्दे तच्चोदाहृतम्

११

३ पृष्ठे दृश्यम्
“उत्कोचेन कार्य्यप्रतिबन्धनिरासार्थमधिकृतेभ्योदत्तम्” मिता॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कोच¦ mf. (-चः-चा) A bribe. E. उत् before कुच् to be crooked, क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कोचः [utkōcḥ], [उत्कुच्-अञ्]

A bribe (lit. bending one from the right path); Śukra.1.297; उत्कोचमिव ददती K.232; Dk.155; उत्कोचजीविनो द्रव्यहीनान् कृत्वा विवासयेत् Y.1. 339. संगम्योत्कोचदानादि दत्त्वा सैन्यं प्रयाच्यताम् Parṇāl.5.44.

Receiving a bribe; उत्कोचैर्वञ्चनाभिश्च कार्याण्यनुविहन्ति च Mb.12.56.51.

Penalty, tribute; Hch.4. (Gīrvāṇa.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्कोच/ उत्-कोच m. winding off

उत्कोच/ उत्-कोच m. unbinding Comm. on TBr.

उत्कोच/ उत्-कोच m. bribery , corruption Ya1jn5. i , 339.

उत्कोच/ उत्-कोच etc. See. उत्-कुच्.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UTKOCA (M) : A holy place. Dhaumya, the younger brother of Devala lived in Utkocatīrtha. The Pāṇḍa- vas went there and made Dhaumya a priest. (M.B. Ādi Parva, Chapter 182).


_______________________________
*14th word in left half of page 814 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उत्कोच&oldid=492268" इत्यस्माद् प्रतिप्राप्तम्