उत्तमः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तमः, त्रि, (अतिशयेन उत्कृष्टः । उत् + तमप् । द्रव्यप्रकर्षार्थत्वान्नाम् । यद्वा उत्ताम्यति तमु अच् उत्तम्यते वा घञ् । नोदात्तेति न वृद्धिः ।) भद्रः । उत्कृष्टः । तत्पर्य्यायः । प्रधानं २ प्रमुखः ३ प्रवेकः ४ अनुत्तमः ५ मुख्यः ६ वर्य्यः ७ वरेण्यः ८ प्रवर्हः ९ अनवरार्द्ध्यः १० परार्द्ध्यः ११ अग्रः १२ प्राग्रहरः १३ प्राग्र्यः १४ अग्र्यः १५ अग्रीयः १६ अग्रियः १७ । इत्यमरः ॥ मुखः १८ अग्रणीः १९ तट्टीका ॥ (उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः” । इति हितोपदेशः । “उत्तमाद्देवरात् पुंसः काङ्क्षन्ते पुत्त्रमापदि” ॥ इति महाभारते ॥)

उत्तमः, पुं, वैशिकनामनायकभेदः । तस्य लक्षणम् । “दयिताश्रमप्रकोपेऽपि उपचारपरायणः” । इति रसमञ्जरी ॥ प्रियव्रतराजपुत्रः । स च तृतीयमनुः । अस्मिन् मन्वन्तरे सत्यसेनोऽवतारः । सत्यजिदिन्द्रः । सत्यवेदश्रुतभद्रादयो देवाः । वशिष्ठ- सुताः प्रमदादयः सप्तर्षयः । पवनसृञ्जययज्ञहो- त्राद्या मनुपुत्राः । इति श्रीभागवतम् ॥ (उत्तान- पादस्य राज्ञः स्वनामख्यातः पुत्रभेदः । यथा, विष्णुपुराणे । १ । ११ । २ ॥ “तयोरुत्तानपादस्य सुरुच्यामुत्तमः सुतः” ॥)

"https://sa.wiktionary.org/w/index.php?title=उत्तमः&oldid=117656" इत्यस्माद् प्रतिप्राप्तम्