उत्तान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तानम्, त्रि, (उद्गतस्तानो विस्तारो यस्मात् ।) अग- म्भीरम् । ऊर्द्ध्वमुखशयितम् । इति मेदिनो ॥ चित् इति भाषा । (ऊर्द्ध्वतलम् । यथा, “उत्तानपाणिद्वयसन्निवेशात् प्रफुल्लराजीवमिवाङ्कमध्ये” । इति कुमारे ३ । ४५ । तथा, याज्ञवल्क्यः । “पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्ज्जयेत्” । “उत्तानं लेपनाभ्यङ्गपरिषेकावगाहनैः । विरेकास्थापनैः स्नेहपानैर्गम्भीरमाचरेत्” ॥ इति चिकित्सास्थाने द्वाविंशेऽध्याये वाभटेनोक्तं ॥ “उत्तानस्य प्रसुप्तस्य कांस्यं वा ताम्रभाजनम् । नाभौ निधाय धाराम्बु शीतदाहनिवारणम्” ॥ इति हारीते चिकित्सितस्थाने द्वितीयोऽध्यायः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तान वि।

उत्तानम्

समानार्थक:उत्तान

1।10।15।1।4

निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये। अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तान¦ त्रि॰ उद्गतस्तानो विस्तारो यस्य। (चित) मूमि-लन्मपृष्ठतया ऊर्द्धभावेन

१ स्थिते

२ ऊर्द्धमुखे च।
“उत्तान-पाणिद्वयसन्निवेशात् प्रफुल्तराजीवामिवाङ्कमध्ये” कुमा॰।
“उरःस्थोत्तानचरणः सव्ये न्यस्येतरं करम्” उत्तानंकिञ्चिदुन्नाम्य मुखं विष्टभ्य चोरसा” या॰ स्मृ॰।
“पितृ-पात्रं तदुत्तानं कृत्वा विप्रान् विसर्ज्जयेत् या॰ स्मृतिः
“प्रत्येत्यप्रस्तरे निह्नुवत उत्तानहस्ता दक्षिणोत्ताना वा” कात्या॰

८ ,

२ ,

९ ।
“उत्तानायै विचक्षणः” सुश्रु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तान¦ mfn. (-नः-ना-नं)
1. Shallow.
2. Sleeping supinely or with the face upwards.
3. Upright.
4. Concave. E. उत् upwards, तन् to stretch, and घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तान [uttāna], a.

Stretched out, spread out, expanded, dilated; उत्तानतारकस्य लोचनयुगलस्य K.143; U.3.23.

(a) Lying on the back, with the face upwards, supine; Māl.3; उत्तानोच्छूनमण्डूकपाटितोदरसंनिभे K. P.7; पितृपात्रं तदुत्तानं कृत्वा विप्रान्विसर्जयेत् Y.1.248. (b) Upright, erect.

Open, turned upwards; उत्तान आस्येन हविर्जुहोति Mb.12.245.27. उत्तानपाणिद्वयसंनिवेशात् Ku.3.45; ˚रश्मिषु Pt.3.151.

Open, unreserved, frank, candid; स्वभावोत्तानहृदयम् Ś5; frank-minded.

Elevated; Māl.7.

Concave; having the mouth upwards.

Shallow-Comp. -अर्थ a. Superficial, shallow. -कूर्मकम् a particular posture in sitting. -पट्टम् A pavement; व्यूढं चोत्तान- पट्टं सकलकनखले ... यश्चकार ... (An Abu inscription in the reign of Bhūmadeva. Ind. Ant. Vol. XI). -पत्रकः a. species of Ricinus (रक्तैरण्ड). -पद् f.

vegetation, the whole creation of upward germinating plants (Sāy.).

One whose legs are extended (in parturition).-पाद a. with extended legs (children).

(दः) N. of a king, father of Dhruva.

the Supreme Spirit. ˚जः N. of Dhruva, the polar star. -शय a. sleeping supinely or on the back, lying with the face upwards; कदा उत्तानशयः पुत्रकः जनयिष्यति मे हृदयाह्लादम् K.62. (-यः, -या) a little child, suckling, infant. -शीवन् a. lying extended; stagnant. आप उत्तानशीवरीः Av.3.21.1.-हस्त a, having the hands stretched out in prayers. (-स्तौ) (du.) the two hands with the fingers stretched out and with the backs turned towards the ground.-हृदय Open-hearted.

उत्तान [uttāna], see under उत्तन्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तान/ उत्-तान mfn. stretched out , spread out , lying on the back , sleeping supinely or with the face upwards RV. AV. VS.

उत्तान/ उत्-तान mfn. upright S3Br. Ka1tyS3r. etc.

उत्तान/ उत्-तान mfn. turned so that the mouth or opening is uppermost (as a vessel) , concave TS. S3Br. Ka1tyS3r. BhP. etc.

उत्तान/ उत्-तान mfn. spreading out over the surface Sus3r.

उत्तान/ उत्-तान mfn. shallow

उत्तान/ उत्-तान mfn. open S3ak.

उत्तान/ उत्-तान m. N. of an आङ्गिरसTBr. Ka1t2h.

उत्तान/ उत्-तान See. उत्-तन्.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तान वि.
उन्मुख (हाथ की हथेली) ऊपर की ओर (सामना करने वाली) (वर द्वारा निमनेन्मुख अपने हाथ की हथेली से पकड़ी गई हाथ की हथेली), आप.गृ.सू. 4.11।

"https://sa.wiktionary.org/w/index.php?title=उत्तान&oldid=492352" इत्यस्माद् प्रतिप्राप्तम्