उत्तारण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तारण¦ न॰ उद + तॄ--णिच्--ल्युट्। पारप्रापणे। कर्त्तरिस्थु।

२ पारप्रापके त्रि॰

३ विष्णौ पु॰
“उत्तारणीदुष्कृतिहा” षिष्णुसं॰
“संसारमानरादुत्तारयतीत्युत्तारणः” भा॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तारण [uttāraṇa], a. Transporting or bringing over, conveying; rescuing, delivering. -णः N. of Viṣṇu.

णम् The act of landing, delivering or rescuing.

Transportation, conveying across.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तारण/ उत्-तारण mfn. transporting over MBh.

उत्तारण/ उत्-तारण mfn. bringing over , rescuing

उत्तारण/ उत्-तारण n. the act of landing , delivering

उत्तारण/ उत्-तारण n. rescuing , helping to cross over or escape

उत्तारण/ उत्-तारण n. transportation R. etc.

"https://sa.wiktionary.org/w/index.php?title=उत्तारण&oldid=492364" इत्यस्माद् प्रतिप्राप्तम्