उत्पल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पलम्, क्ली, (उत्पलतीति । पल गतौ पचाद्यच् ।) नोलकमलम् । कुष्ठौषधिः । इति विश्वः ॥ पुष्पम् । इति मेदिनी ॥ जलजपुष्पमात्रम् । तच्च पद्मकुमुदादि । तत्पर्य्यायः । कुवलयम् २ । इत्यमरः ॥ कुबलम् ३ । इति जटाधरः ॥ कुवेलम् ४ । इति शब्दरत्नावली ॥ (यथा रघौ ३ । ३६ । “नवावतारं कमलादिवोत्पलम्” ।) तस्य गुणाः । कषायत्वम् । मधुरत्वम् । शीतत्वम् । पित्तकफरक्तनाशित्वञ्च । इति राजवल्लभः ॥ जलपुष्पविशेषः । कोञि इति हिन्दी भाषा । तत्पर्य्यायः । अनुष्णम् २ रात्रिपुष्पम् ३ जलाह्वयम् ४ हिमाब्जम् ५ निशापुष्पम् ६ । अस्य गुणाः । शीतत्वम् । स्वादुत्वम् । पित्तरक्तार्त्तिदोषनाशित्वम् । दाहश्रमवमिभ्रान्तिकृ- मिज्वरहरत्वञ्च । इति राजनिर्घण्टः ॥ (“उत्पलानि कषायाणि पित्तरक्तहराणि च” । इति सूत्रस्थाने सप्तविंशेऽध्याये चरकेणोक्तम् ॥ “तस्मादल्पान्तरगुणे विद्यात्कुवलयोत्पले” । इति सुश्रुते सूत्रस्थाने षट्चत्वारिंशत्तमोऽध्यायः ॥)

उत्पलः, त्रि, (उद्गतं पलं मांसं यस्मात् सः ।) मांसशून्यः । इति विश्वः हेमचन्द्रश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पल नपुं।

कुवलयम्

समानार्थक:उत्पल,कुवलय

1।10।37।1।1

स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च। इन्दीवरं च नीलेऽस्मिन्सिते कुमुदकैरवे॥

अवयव : उत्पलकन्दः

 : शुक्लकल्हारम्, रक्तकल्हारम्, नीलोत्पलम्, शुक्लोत्पलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

उत्पल नपुं।

कुष्ठः

समानार्थक:व्याधि,कुष्ठ,पारिभाव्य,वाप्य,पाकल,उत्पल

2।4।126।1।6

व्याधिः कुष्टं पारिभाव्यं वाप्यं पाकलमुत्पलम्. शङ्खिनी चोरपुष्पी स्यात्केशिन्यथ वितुन्नकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पल¦ न॰ उद् + पल--अच्।

१ नीलपद्मे,

२ कुमुदादौ,

३ कुष्ठो-षघौ च। उत्क्रान्तं पलं मासम् अत्या॰ समा॰।

४ मांसशून्ये त्रि॰।
“गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्-पलानान्” मेघ॰।
“यत्रोत्पलदलक्लैव्यमस्त्राण्यापुःसुरद्विषाम्”
“मुहूर्त्तकर्णोत्पलतां प्रपेदे”
“नवावतारंकमलादिवोत्पलम्” रघुः
“अन्योन्यमुत्पीडयदुत्पलाक्ष्याः” कुमा॰। तच्च त्रिविधं नीलं रक्तंश्वेतञ्च
“ध्रुवंसनीलोत्पलपत्रधारया” शकु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पल¦ mfn. (-लः-ला-लं) Thin. n. (-लं)
1. A blue lotus, (Nymphæa cærula.) [Page118-a+ 60]
2. A plant, (a Costus:) see कुष्ट।
3. A water-lily in general.
4. A flower in general. f. (-ली)
1. A kind of cake made with unwinnowed corn. E. उत् up, पल् to go or grow, अच् affix, and fem. टाप् or ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पल [utpala], a. [उत्क्रान्तः पलं मांसम्] Fleshless, emaciated, lean. -ली A kind of cake made with unwinnowed corn.

लम् A blue lotus, any lotus or water lily; नवावतारं कमलादिवोत्पलम् R.3.36,12.86; Me.26; नीलो- त्पलपत्रधारया Ś.1.18; so रक्त˚.

The plant Costus Speciosus (कोष्ठ).

A plant in general. -Comp. -अक्ष, -चक्षुस् a. lotus-eyed. -आभ a. lotus-like. -कोष्ठम् N. of a plant (Mar. कोष्ठकोळिंजन). -गोपा N. of a plant (Mar. श्वेत उपळसरी), the प्रियंगु creeper. -गन्धिकम् a variety of sandal of the colour of brass (which is very fragrant).

पत्रम् a lotus-leaf.

a wound on the breast caused by a female's finger-nail, (generally made by lover's finger-nail); nail-print.

a Tilaka or mark on the forehead made with sandal.

a broad-bladed knife or lancet. -पत्रकम् a broad-bladed knife or lancet. -भेद्यकः a kind of bandage. -माला N. of a lexicon compiled by Utpala -राजः N. of a poet. -शारिवा see उत्पलगोपा (= श्यामा Ichno Carpus Frutescens (Mar. काळी उपळसरी). -श्रीगर्भः N. of a Bodhisattva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पल/ उत्-पल n. (and m. L. ) , ( पल्" to move " T. ; fr. पल्= पट्, " to burst open " BRD. ), the blossom of the blue lotus (Nymphaea Caerulea) MBh. R. Sus3r. Ragh. Megh. etc.

उत्पल/ उत्-पल n. a seed of the Nymphaea Sus3r.

उत्पल/ उत्-पल n. the plant Costus Speciosus Bhpr. VarBr2S.

उत्पल/ उत्-पल n. any water-lily

उत्पल/ उत्-पल n. any flower L.

उत्पल/ उत्-पल n. a particular hell( Buddh. )

उत्पल/ उत्-पल m. N. of a नाग

उत्पल/ उत्-पल m. of an astronomer

उत्पल/ उत्-पल m. of a lexicographer

उत्पल/ उत्-पल m. of several other men

उत्पल/ उत्-पल (fr. पल, " flesh " , with 1. उद्in the sense of " apart ") , fleshless , emaciated L.

उत्पल/ उत्-पल n. N. of a hell L.

"https://sa.wiktionary.org/w/index.php?title=उत्पल&oldid=507920" इत्यस्माद् प्रतिप्राप्तम्