उदरम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदरम्, क्ली, (उत् ऋणातीति । “उदिदृणातेरजलौ पूर्ब्बपदान्त्यलोपश्च” । उत् + दॄ + अच् । अन्त्य- लोपश्च ।) नाभिस्तनयोर्मध्यभागः । पेट इति भाषा । तत्पर्य्यायः । पिचिण्डः २ कुक्षी ३ जठरः ४ तुन्दम् ५ । इत्यमरः ॥ युद्धम् । इति मेदिनी ॥ (“उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम्” । इति मनुः । ८ । १२५ ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदरम् [udaram], [उद्-ऋ-अप्]

The belly; दुष्पूरोदरपूरणाय Bh. 2.119; cf. कृशोदरी, उदरभरणम्, उदरंभरि &c.

The interior or inside of anything, cavity; तडाग˚ Pt.2.15; R.5.7; U.2.16,4.29; त्वां कारयामि कमलोदरबन्धनस्थम् Ś.6.2; Śānti.1.5; Ś.1.19; Amaru.88; जलदोदरेभ्यः Mk.5; Rs.3.12; घनानां वारिगर्भोदराणाम् Ś.7.7.

Enlargement of the abdomen from dropsy or flatulence; तस्य होदरं जज्ञे Ait. Br.

Any morbid abdominal affection, such as liver, spleen &c. (said to be of 8 kinds वात˚, पित्त˚, कफ˚, त्रिलिङ्ग˚ or दूषी˚, प्लीहा˚, बद्धगुद˚, आगन्तुक˚ and जल˚).

Slaughter [cf. L. uterus; Zend. udara].

Battle.-Comp. -अग्निः The digestive faculty. -आध्मानः flatulence of the belly. -आमयः disease of the belly, dysentery, diarrhœa. -आमयिन् a. suffering from dysentery. -आवर्तः the navel. -आवेष्टः the tape-worm.-ग्रन्थिः, -गुल्मः disease of the spleen.

त्राणम् a cuirass, armour covering the front of the body.

a bellyband. -पिशाच a. [उदरे तत्पूर्तौ पिशाच इव] gluttonous, voracious (having a devilish appetite). (-चः) a glutton. -पूरम् ind. till the belly is full; P.III.4.31. उदरपूरं भुङ्क्ते Sk. eats his fill. -पोषणम्, -भरणम् feeding the belly, support of life (cf. उदरंभरि). -शय a. अधिकरणे शेतेः P.III.2.15; sleeping on the face or the belly. (-यः) fœtus. -सर्वस्वः a glutton, an epicure (one to whom the belly is all-in-all

"https://sa.wiktionary.org/w/index.php?title=उदरम्&oldid=233069" इत्यस्माद् प्रतिप्राप्तम्