उद्भेद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भेद¦ पु॰ उद् + भिद--अच्।

१ रोमाञ्चे। भावे घञ्।

२ उ-द्भिद्योत्पत्तौ

३ प्रकाशे च।
“उमास्तनोद्भदमनु प्रवृद्धः” कुमा॰।
“तं योवनोद्भेदविशेषकान्तम्” रघुः।
“पु-ष्पोद्भेदं सह किसलयैर्भूषणानां विशेषात्” मेघ॰।
“कन्दो-द्भेदावैद्रुमा वारिणीव” माघः।
“हसितंतु वृथाहासो यौव-नोद्भेदसम्भवः”
“शृङ्गोहि मन्मथोद्भेदस्तदागमनहेतुकः” सा॰ द॰।

३ मेलने च
“गङ्गोद्भेदं समासाद्य त्रिरात्रोपो-षितोनरः” भा॰ व॰

८४ अ॰। ल्युट्। उद्भेदनमप्यत्र न॰। चमसोद्भेदनं विप्रास्तत्रापि कथयन्त्युत” भा॰ व॰

८८ अ॰।
“उद्भेदनं प्रकाशनम्” उद्भिच्छब्दे शवरभा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भेदः [udbhēdḥ] दनम् [danam], दनम् 1 Breaking through or out, becoming visible, appearance, display, manifestation, growth, development; किसलयोद्भेदप्रतिद्वन्द्विभिः Ś.4.5; उमास्तनो- द्भेदमनु प्रवृद्धः Ku.7.24; तं यौवनोद्भेदविशेषकान्तम् R.5.38; Śi.18.36; Mu.5.3. पुष्पोद्भेदं शरकिसलयैर्भूषणानां विशेषात् । Me;76.

Breaking, splitting; प्रस्तरोद्भेदयोग्यः U.3.25.

A spring, fountain.

Horripilation; as in पुलकोद्भेद, रोमोद्भेद.

Treason, betrayal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भेद/ उद्-भेद m. the act of breaking through or out , becoming manifest or visible , appearing , sprouting S3ak. 85 d Kum. Bhartr2. Sa1h. etc.

उद्भेद/ उद्-भेद m. (in dram. ) the first manifestation of the germ( बीज)of the plot Sa1h. Das3ar. Prata1par.

उद्भेद/ उद्-भेद m. a sprout or shoot of a plant L.

उद्भेद/ उद्-भेद m. a spring , fountain R. MBh.

उद्भेद/ उद्-भेद m. treachery Katha1s.

उद्भेद/ उद्-भेद m. mentioning Prasannar.

"https://sa.wiktionary.org/w/index.php?title=उद्भेद&oldid=235134" इत्यस्माद् प्रतिप्राप्तम्