उन्नति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नतिः, स्त्री, (उत् + नम + क्तिन् ।) गरुडभार्य्या । समृद्धिः । (“वक्षोजौ करिकुम्भविभ्रमकरीमत्यु- न्नतिं गच्छतः” । इति साहित्यदर्पणे ॥ ३ य परिच्छेदे ।) उदयः । इति हेमचन्द्रः ॥ (यथा, सिद्धान्तशिरोमणौ । “मासान्तपादे प्रथमेऽथवेन्दोः शृङ्गोन्नतिर्यद्दिवसेऽवगभ्या । तदोदयस्ते निशि वा प्रसाध्यः शङ्कुर्विधोः स्वोदितनाडिकाद्यैः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नति¦ स्त्री उद् + नम--क्तिन्।

१ वृद्धौ,

२ उदये,

३ गरुडभा-र्य्यायाञ्च तत्र चन्द्रशृङ्गोन्नतिः सि॰ शि॰ उक्ता यथा
“मासान्तपादे प्रथमेऽथ वेन्दोः शृङ्गोन्नतिर्यद्दिवसेऽवगम्या। तदोदयेऽस्ते निशि वा प्रसाध्यः शङ्कुर्विधोः स्वोदित-नाडिकाद्यैः” शि॰।
“कृष्णाष्टम्या उपरि प्रथमेऽ-थ वा शुक्लाष्टम्याः प्रागेव यस्मिन्नभीष्टदिने शशि-शृङ्गोन्नतिर्ज्ञातुमभीष्टा तस्मिन् दिने मासान्तपाद औद-यिकौ चन्द्रार्कौ स्पष्टौ कार्यौ। प्रथमचरणे त्वस्तकालिकौततः शृङ्गोन्नतिर्ज्ञेया। निशि वा। एतदुक्तं भवति। मासान्तपाद उदयकाले शशिशृङ्गोन्नतिः साध्या। प्रथमाचरणे त्वस्तकाले। अथ वा किमुदयास्तनियमेन। यत्रोदयेतत्रोदयात् प्रागिष्टघटीतुल्यकाले वा यत्रास्ते तत्रास्तादु-परोष्टासु घटीषु वा शृङ्गोन्नतिः साध्या। तत्र तात्का-लिकौ चन्द्रार्कौ कृत्वा चन्द्रस्य स्फुटक्रान्त्युदयास्मलग्नोन्नतघटिकादिभिस्तदुपकरणैः शङ्कुः साध्यः। अतीपपत्तिः। चन्द्रस्यार्द्धादूने शुक्ले तत्कोटी शृङ्गाकारे{??}। तत्रे-ष्टकाले कतरा शृङ्गोन्नतिर्मविव्यतीति ज्ञातस्यम्। तत्र शु-क्लस्य शृङ्गाकारतार्धादूने शुक्ले। तच्चार्धादूनत्वं{??}पादे प्रथमे च संभवति। द्विती{??}तृतीबयोरपि चरणवो-र्व्रह्मगुप्तादिभिः कृष्णशृङ्गोन्नतिरानीता सा मम न सम्म-[Page1190-a+ 38] ता। नहि नरैः कृष्णशृङ्गोन्नतिः स्पष्टोपलक्ष्यते। प्रसिद्धातु शुक्लशृङ्गोन्नतिः। अत उक्तं मासान्तपादे प्रथमेऽथ येति।
“वक्षोजौ करिकुम्भ विभ्रकरीमत्युन्नतिं, गच्छतः”। स्तोके-नोन्नतिमायाति” इति च सा॰ द॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नति¦ f. (-तिः)
1. Increase, advancement, prosperity.
2. Rising, ascend- ing.
3. The wife of GARUDA. E. उत् up, नम् to bend, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नतिः [unnatiḥ], f.

Elevation, height (fig. also); see अन्नतिमत् below.

Exaltation, dignity, rise, prosperity, increase; स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् Pt.1.15; ध्वजानामुन्नतिः K.55; Śi.16.22,72; Bv.1.4; महाजनस्य संपर्कः कस्य नोन्नतिकारकः H.3. v. l.; मान˚ Bh.2.23.

Raising.

The wife of Garuḍa.

N. of a daughter of दक्ष and wife of धर्म. -Comp. -ईशः N. of Garuḍa (Lord of उन्नति).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्नति/ उन्-नति f. rising , ascending , swelling up

उन्नति/ उन्-नति f. elevation , height

उन्नति/ उन्-नति f. increase , advancement , prosperity Pan5cat. Bhartr2. Katha1s. etc.

उन्नति/ उन्-नति f. N. of a daughter of दक्षand wife of धर्मBhP.

उन्नति/ उन्-नति f. of the wife of गरुडL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of दक्ष and a wife of Dharma; gave birth to Darpa. भा. IV. 1. ४९ & ५१.

"https://sa.wiktionary.org/w/index.php?title=उन्नति&oldid=492751" इत्यस्माद् प्रतिप्राप्तम्