उपक्रम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपक्रमः, पुं, (उप + क्रम + घञ् । नोदात्तोपदेशस्य इति न वृद्धिः ।) ज्ञात्वारम्भः । अयमस्योपायः अनेनैतत् सिध्यतीति ज्ञात्वा प्रथमारम्भः ॥ उपधा । राज्ञा धर्म्मकामार्थभयैः अमात्यादेर्यत् परीक्षणं भावतत्त्वनिरूपणम् ॥ प्रक्रमः । प्रथमारम्भः । इत्यमरः ॥ विक्रमः । चिकित्सा । इति मेदिनी ॥ पलायनम् । इति हेमचन्द्रः ॥ (उपायः । यथा, -- “सामादिभिरुपक्रमैः” । इति मनुः । ७ । १०७ । आरम्भः । यथा, -- “रामोपक्रममाचख्यौ रक्षः- परिभवं नवम्” ॥ १२ । ४२ । इति रघुः । “उप- क्रम्यते इत्युपक्रमः कर्म्मणि घञ् । रामस्य कर्तुरुप- क्रमः रामोपक्रमं रामेणादौ उपक्रान्तमित्यर्थः । उपज्ञोपक्रमं तदाचिख्यासायामिति क्लीवत्वम्” । इति तट्टीका ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपक्रम पुं।

ज्ञात्वा_प्रथमारम्भः

समानार्थक:उपक्रम

2।7।13।1।2

उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः। यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

उपक्रम पुं।

आरम्भः

समानार्थक:प्रक्रम,उपक्रम,अभ्यादान,उद्धात,आरम्भ,क्रिया,अथो,अथ

3।2।26।1।4

प्रत्युत्क्रमः प्रयोगार्थः प्रक्रमः स्यादुपक्रमः। स्यादभ्यादानमुद्धात आरम्भः सम्भ्रमस्त्वरा॥

पदार्थ-विभागः : , क्रिया

उपक्रम पुं।

उपधा

समानार्थक:उपक्रम

3।3।139।2।1

धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः। उपायपूर्व आरम्भ उपधा चाप्युपक्रमः॥

पदार्थ-विभागः : , गुणः, परिमाणः

उपक्रम पुं।

उपायपूर्वारम्भः

समानार्थक:उपक्रम

3।3।139।2।1

धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः। उपायपूर्व आरम्भ उपधा चाप्युपक्रमः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपक्रम¦ पु॰ उप--क्रम--घञ् न वृद्धिः।

१ उपायज्ञानपूर्बका-रम्भे,

२ प्रथमारम्भे
“ज्योतिरुपक्रमात्तु तथाह्यधीयतएके”
“समानाच्चासृत्युपक्रमादमृतत्वं चानुपोष्य” शा॰सू॰।
“तत्र च प्रतिकुर्व्वन्ति यदि पश्यन्त्युपक्र-मात्” भा॰ व॰

२१

५ अ॰।
“उपक्रमोपसहारौ--हेतु-[Page1199-a+ 38] स्तात्पर्य्यनिर्ण्णये” वेदान्तिमते तात्पर्य्यनिर्णायके

२ हेतुभेदेतत्र उपक्रमोपसंहाराभ्यां द्वाभ्यामेव तात्पर्य्यं निश्चीयतेनत्वेकैकेनेति बोध्यम्। करणे घञ्।

३ सामाद्युपाये
“सा-मादिभिरुपक्रमैः” मनुः।
“उपक्रर्मरस्खलितैश्चतुर्भिः” रघुः। कर्मणि घञ्।

४ आरभ्यमाणे पु॰ तदादित्वविवक्षा-याम् तदन्ततत्पुरुषस्यक्लीवता
“नन्दोपक्रमं द्रोणः” पा॰भा॰
“रामोपक्रममाचख्यौ रक्षःपरिभवं नवम्” रघुः। करणेघञ्।

५ चिकित्सायाम् सुश्रुते भूरिप्रयोगः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपक्रम¦ m. (-मः)
1. Deliberate commencement or undertaking; providing means, and anticipating consequences.
2. A beginning in general.
3. A particular ceremony preparatory to reading the Vedas.
4. A atratagem.
5. A means, an expedient.
6. Trying the fidelity, &c. of a counselor or friend.
7. Valor.
8. Practice of medicine, physick- ing.
9. Flight, retreat.
10. Approach. E. उप over, &c. क्रम् to go, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपक्रमः [upakramḥ], 1 Beginning, commencement; रामोपक्रम- माचख्यौ रक्षःपरिभवं नवम् R.12.42 begun by Rāma; किमुपक्रमो रावणः Mv.2.

Approach, advance; साहस˚ forcible advance Māl.7; so योषितः सुकुमारोपक्रमाः ibid.

An undertaking, work, enterprize.

A plan, contrivance, means, expedient, stratagem, remedy; सामादि- भिरुपक्रमैः Ms.7.17,159; M.3; R.18.15; Y.1.345; Śi.2.76.

Attendance on a patient, treatment, practice of medicine, physicking.

A test of honesty, trying the fidelity of a friend &c.; see उपधा.

A kind of ceremony preparatory to reading the Vedas.

Heroism, Courage.

Flight.

Behaviour, action; यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः Rām.5.64.3.

The rim of a wheel; Hch.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपक्रम/ उप-क्रम m. the act of going or coming near , approach MBh. R.

उपक्रम/ उप-क्रम m. setting about , undertaking , commencement , beginning La1t2y. Ka1tyS3r. BhP. Sa1h. Sarvad. etc.

उपक्रम/ उप-क्रम m. enterprise , planning , original conception , plan Ragh. Ra1jat. Pan5cat. etc.

उपक्रम/ उप-क्रम m. anything leading to a result

उपक्रम/ उप-क्रम m. a means , expedient , stratagem , exploit MBh. Ya1jn5. Ma1lav. etc.

उपक्रम/ उप-क्रम m. remedy , medicine Sus3r.

उपक्रम/ उप-क्रम m. attendance (on a patient) , treatment , practice or application of medicine , physicking Sus3r. etc.

उपक्रम/ उप-क्रम m. the rim of a wheel Hcat.

उपक्रम/ उप-क्रम m. a particular ceremony preparatory to reading the वेदs W.

उपक्रम/ उप-क्रम m. trying the fidelity etc. of a counsellor or friend ib.

उपक्रम/ उप-क्रम m. heroism , courage L.

"https://sa.wiktionary.org/w/index.php?title=उपक्रम&oldid=492839" इत्यस्माद् प्रतिप्राप्तम्