उपपत्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपत्तिः, स्त्री, (उप + पद् + क्तिन् ।) सङ्गतिः । निर्वृतिः । समाधानम् । सिद्धान्तः । प्रकरणप्रति- पाद्यार्थसाधने तत्र तत्र श्रूयमाणा युक्तिः । इति वेदान्तसारः ॥ (“उपपत्तिमदूर्ज्जिताश्रयम्” । इति भारविः । २ । १ ॥) हेतुः । यथा, -- “श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः” । इत्यत्र उपपत्तिभिर्बहुभिर्हेतुभिरिति पक्षता- ग्रन्थमाथुरी ॥ सङ्गतिः । यथा, -- “लक्षणा शक्यसम्बन्धस्तात्पर्य्यानुपपत्तितः” । इति भाषापरिच्छेदः । ८२ ॥ (उपायः । यथा माघे । “अपेक्षितान्योन्यबलोपपत्तिभिः” । सिद्धिः । प्राप्तिः । “स्वार्थोपपत्तिं प्रति दुर्ब्बलाशः” । इति रघुः ॥ ५ । १२ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपत्ति¦ स्त्री उप + पद--क्तिन्।

१ युक्तौ,

२ सङ्गतौ

३ हेतौ च
“श्रोतव्यः श्रुतिवाक्येभ्योमन्तव्यश्चोपपत्तिभिः”
“उपप-त्तिभिर्हेतुभिरिति मथुरानाथः।
“उपपत्तिमदूर्जितं वचः”
“प्रियेषु यैः पार्थ! विनोपपत्तेः” किरा॰।
“लक्षणा शक्य-सम्वन्धस्तात्पर्य्यानुपपत्तितः” भाषा॰।
“विवक्षितगुणोप-पत्तेः” शा॰ सू॰।
“उपक्रमोपसंहारावभ्यासोऽपूर्व्वताफलम्। अर्थवादोपपत्ती च हेतुस्तात्पर्य्यनिर्णगे” इ-त्युक्तेस्तस्याः प्रकरणप्रतिपाद्यार्थनिर्ण्णायकत्वं यथा। छा-न्दोग्ये

६ प्र॰
“यथा सौम्यैकेन मृत्पिण्डेन विज्ञातेनसर्वं मृण्मयं विज्ञातं भवति वाचारम्भणं विकारोनाम-धेयं मृत्तिकेत्येव सत्यम्” इत्यादिना विकारमात्रस्य वाचाम्भ-णकथनरूपा युक्तिः।

४ उपाये च
“अथोपत्तिं छलनापरो-ऽपराम्” माघः।
“अपेक्षितान्योन्यबलोपपत्तिभिः” माघः।

५ प्राप्तौ

६ सिद्धौ च
“स्वार्थोपत्तिं प्रति दुर्बलाशः” असंशयंप्राक् तनयोपपत्तेः” रघुः। युक्तयश्च नानाविधाः सुश्रुतेदर्शिताः ताश्च तन्त्रयुक्तिशब्दे दर्शयिष्यन्ते।
“असद्वाक्यप्रयक्तानां वाक्यानां प्रतिषेधनम्। स्ववाक्यसिद्धिरितिच क्रियते तन्त्रयुक्तिभिः” सुश्रुते तत्फलमुक्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपत्ति¦ f. (-त्तिः)
1. Birth, production.
2. Association, connexion.
3. Fit- ness, propriety.
4. Cessation, end.
5. Possessing, having.
6. As- certained or demonstrated conclusion.
7. Cause, reason.
8. Effect- ing, doing.
9. Religious abstraction.
10. (In arithmetic or geo- metry,) Proof, demonstration. E. उप before पद् to go, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपत्तिः [upapattiḥ], f.

Happening, occurring, becoming visible, appearance, production, birth; अथोपपत्तिं छलनापरो$- पराम् Śi.1.69 (जन्म); इष्टानिष्टोपपत्तिषु Bg.13.9.

Cause, reason, ground; प्रियेषु यैः पार्थ विनोपपत्तेः Ki.3.52.

Reasoning, argument; उपपत्तिमदूर्जितं वचः Ki.2.1; देवि सोपपत्तिकमभिहितम् । Nāg.5 argumentative; giving a reason for the establishment of a matter; S. D.482.

Fitness, propriety.

Termination, end.

Association, connection.

Acceptance, adoption; Mv.5.

Ascertainment, demonstration, demonstrated conclusion; उपपत्तिरुदाहृता बलात् Ki.2.28.

(In Arith. or Geom.) Proof, demonstration.

A means, an expedient.

Assistance, support, help; ततः प्रजह्रे सममेव तत्र तैरपेक्षितान्योन्यबलोपपत्तिभिः Ki.14.44.

Doing, effecting, gaining; accomplishment; स्वार्थोपपत्तिं दुर्बलाशः R.5.12; तात्पर्यानुपपत्तितः Bhāṣā P.; H.3.111; see अनुपपत्ति.

Attainment, getting; असंशयं प्राक् तनयोपपत्तेः R.14.78; Ki.3.1.

Religious abstraction (समाधि).

Accident, chance; उपपत्त्योपलब्धेषु लोकेषु च समो भव Mb.12.288.11.

Suitability, expediency; उपपत्ति- मदूर्जिताश्रयं नृपमूचे वचनं वृकोदरः Ki.2.1; Bhag.4.28.68.-Comp. -समः (in logic) a kind of contradiction in which both the contradictory ascertions are supposed to be demonstrable (e. g. sound is eternal because it is produced; it is eternal because it is not tangible). Nyāyadarśana. -परित्यक्त a. Unproved, unreasonable, destitute of argument or proof; Raj. T.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपत्ति/ उप-पत्ति f. happening , occurring , becoming visible , appearing , taking place , production , effecting , accomplishing MBh. BhP. Bhag. Ragh. etc.

उपपत्ति/ उप-पत्ति f. proving right , resulting

उपपत्ति/ उप-पत्ति f. cause , reason

उपपत्ति/ उप-पत्ति f. ascertained or demonstrated conclusion , proof , evidence , argument Sarvad. Sa1h. Veda1ntas. Naish. Ra1jat. etc.

उपपत्ति/ उप-पत्ति f. fitness , propriety , possibility Ka1tyS3r. MBh. etc. ( instr. उप-पत्त्या, suitably , in a fit manner)

उपपत्ति/ उप-पत्ति f. association , connection , possession

उपपत्ति/ उप-पत्ति f. religious abstraction L.

"https://sa.wiktionary.org/w/index.php?title=उपपत्ति&oldid=493006" इत्यस्माद् प्रतिप्राप्तम्