उपपन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपन्न¦ त्रि॰ उप + पद--क्त।

१ युक्तियुक्ते,
“उपपन्नं नतु शिव-[Page1224-b+ 38] मिति” रघुः।

२ प्राप्ते च
“अतीन्द्रियेष्वप्युपपन्नदर्शनः” रघुः

३ सतोगुणान्तराधानरूपसंस्कारयुक्ते
“अयञ्च निष्ठुरःपितृद्रोही नात्युपपन्नसंस्थानः” दशकुमा॰

४ उत्पन्ने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Manifested.
2. Fit, suited to the occasion, adequate.
3. Done, shewn, proved, effected.
4. Endowed with, possessed of.
5. Produced from or by.
6. Physicked, cured. E. उप before पद् to go, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपन्न [upapanna], p. p.

Obtained; secured; अतीन्द्रियेष्वप्युपपन्न- दर्शनः R.3.41; V.5.15; R.1.6.

Accompanied or attended by, in company with; श्रद्धेव साक्षाद्विधिनोपपन्ना R.2.16,22.

Coming, presenting itself; कुमारी अपूर्वपतिः पतिमुपपन्ना कौमारी भार्या Mbh.4.2.13. उपपन्नाश्च सन्ध्ये द्वे व्याहरन्त्यशिवं शिवाः Rām.6.1.2.

Right, fit, proper, suitable (with gen. or loc.); उपपन्नस्ते तर्कः V.2; उपपन्नमिदं विशेषणं वायोः ibid this epithet befits the wind; उपपन्नमेतदस्मिन् राजनि Ś.2.

Possible; उभयमप्यनुपपन्नम् V.2; Ku.3.12.

Full of, endowed with, possessed of, furnished with; उपपन्नो गुणैरिष्टैः N.1.1; Ms.9.141,244; तल्लक्षणोपपन्नः Ś.5.

Demonstrated, proved.

Offered, presented.

Cured.

Allowed, agreed (संमत); कामकारो महाप्राज्ञ गुरूणां सर्वदानघ । उपपन्नेषु दारेषु पुत्रेषु च विधीयते ॥ Rām.2.11.18.

One who has approached a teacher (as a pupil), approched for protection.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपन्न/ उप-पन्न mfn. one who has approached a teacher (as a pupil) Sus3r. Veda1ntas.

उपपन्न/ उप-पन्न mfn. one who has approached for protection R.

उपपन्न/ उप-पन्न mfn. one who has obtained or reached MBh. R. Ka1s3. on Pa1n2. 4-2 , 13

उपपन्न/ उप-पन्न mfn. obtained , reached , gained

उपपन्न/ उप-पन्न mfn. happened , fallen to one's share , produced , effected , existing , being near at hand MBh. Ya1jn5. Ragh. etc.

उपपन्न/ उप-पन्न mfn. endowed with , possessed of , furnished with MBh. Mn. etc.

उपपन्न/ उप-पन्न mfn. fit , suited for the occasion , adequate , conformable S3ak. Vikr. Ra1jat. etc.

"https://sa.wiktionary.org/w/index.php?title=उपपन्न&oldid=493010" इत्यस्माद् प्रतिप्राप्तम्