उपप्लु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपप्लु [upaplu], 1 Ā.

To float, swim; यदुपप्लवते तल्लघु Sk.

To overwhelm, cover with; उपप्लुतमघौघेन Rām.

To assault violently, assail; to trouble, oppress, distress; पौलस्त्योपप्लुता हरिम् R.1.5,14.64; Ms.4.118.

To jump or spring upon.

To depart from. -Caus. To water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपप्लु/ उप- P. -प्लवति, to overflow , inundate; to assault , invade , afflict; to eclipse Kaus3. ; to rush upon , assail MBh. : A1. -प्लवते, to swim on the surface (as a light object) Comm. on Pa1n2. 3-2 , 126 ; to hang over , move aloft Ta1n2d2yaBr. Ka1t2h. : Caus. -प्लावयति, to irrigate , flood , water BhP. ; to float near (?) S3Br. xiii , 1 , 2 , 9.

"https://sa.wiktionary.org/w/index.php?title=उपप्लु&oldid=493033" इत्यस्माद् प्रतिप्राप्तम्