उपरम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरमः, पुं, (उप + रम + घञ् । निपातनात् न वृद्धिः ।) उपरतिः । इति हेमचन्द्रः ॥ (“फेनोपरमे कल्कद्रव्यं नियोजयेत्” । इति वैद्यके ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरम¦ पु॰ उप + रम--घञ् अवृद्धिः।

१ विषयवैराग्ये,

२ निवृ-त्तौ च।
“तथैव फेनोपरमे कल्कद्रभ्यं नियोजयेत्” वैद्य॰
“सन्धिगतेऽस्थिवच्चेष्टोपरमश्च” सुश्रु॰।
“द्विमासोपरमेकाले व्यतीते प्लवगास्ततः” भा॰ व॰

२८

१ अ॰। भावेल्युट् उपरमण। उपरतौ न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरम¦ m. (-मः) See the preceding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरम/ उप-रम m. cessation , stopping , expiration MBh. R.

उपरम/ उप-रम m. leaving off , desisting , giving up Sus3r. Sa1m2khyak.

उपरम/ उप-रम m. death Ka1d.

"https://sa.wiktionary.org/w/index.php?title=उपरम&oldid=493095" इत्यस्माद् प्रतिप्राप्तम्