उपशान्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपशान्ति¦ स्त्री उप + शम--क्तिन्। निवृत्तौ उपशमे।
“बल-मार्त्तभयोपशान्तये” रघुः
“वेदनोपशान्तिरसृक्प्रसादो-मार्द्दवञ्च” सुश्रु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपशान्ति¦ f. (-न्तिः)
1. Tranquillity, calm.
2. Appeasing, allaying.
3. Cessa- tion, intermission. E. उप before शम् to be quiet, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपशान्तिः [upaśāntiḥ], f.

Cessation, allaying, quieting, alleviation; आर्तमयोपशान्तये R.8.31; Amaru.65.

Appeasing, assuaging, pacification, satisfaction (of desires); स्त्रीषु कामोपशान्तिः (केन दृष्टं श्रुतं वा) Pt.1.147.

उपशान्तिम् [upaśāntim], a.

Appeased, pacified.

Calm, tranquil. m. A tame elephant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपशान्ति/ उप-शान्ति f. cessation , intermission , remission Sus3r. Ragh. Hit. etc.

उपशान्ति/ उप-शान्ति f. tranquillity , calmness.

"https://sa.wiktionary.org/w/index.php?title=उपशान्ति&oldid=493187" इत्यस्माद् प्रतिप्राप्तम्