उपशुष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपशुष्/ उप- P. -शुष्यति, to dry up TS. iii , 1 , 10 , 3 Sus3r. Car. : Caus. -शोषयति, to cause to dry up or shrink , make dry or withered A1p. MBh. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=उपशुष्&oldid=241165" इत्यस्माद् प्रतिप्राप्तम्