उपस्कार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्कार¦ पु॰ उप + कृ--भावे घञ् उपस्करशब्दोक्त भूषणादौसुट।

१ भूषणे

२ संङ्घाते

३ प्रतियत्नरूपसंस्कारे

४ विकारे

५ अध्याहारे च।
“साकाङ्क्षमनुपस्कारं विष्वग्गति निरा-कुलम्” किरा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्कारः [upaskārḥ], 1 Anything additional, a supplement.

(Supplying) An ellipsis; वानप्रस्थानां च द्रव्योपस्कार इति Mb.12.191.11. साकाङ्क्षमनुपस्कारं विष्वग्गति निराकुलम् Ki.11.38.

Beautifying, ornamenting by way of adding grace; उक्तमेवार्थं सोपस्कारमाह Malli. on R.11.47.

An ornament; सोपस्काराः प्रावहन्नस्रतोयाः Śi.18.72.

A stroke.

A collection.

Condiment, seasoning material; उपस्कारैः स्कारैरुपचितरसामोदभरणम् Viś. Guṇā.472.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्कार/ उप-स्-कार m. anything additional , a supplement Kir. Comm. on Ragh. 7 , etc.

उपस्कार/ उप-स्-कार m. decoration , decorating T.

"https://sa.wiktionary.org/w/index.php?title=उपस्कार&oldid=493256" इत्यस्माद् प्रतिप्राप्तम्