उपस्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्थः, पुं, (उप + स्था + क ।) लिङ्गम् । भगः । क्रोडः । इति मेदिनी ॥ (“रथोपस्थौपाविशत्” । इति गीतायां १ । ४६ ।) गुह्यद्वारम् । इति हेम- चन्द्रः ॥ (यथा, मनः । ८ । १२५ । “उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चकम्” ॥) निकटे त्रि । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्थ पुं।

भगशिश्नः

समानार्थक:उपस्थ,गुह्य

2।6।75।2।3

कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे। स्त्रियाम्स्फिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्थ¦ पु॰ न॰ अर्द्धर्चादि। उप + स्था--क।

१ स्त्रीपुंसयोरि-न्द्रियविशेषे तत्र पुमिन्द्रिये
“स्नानमौनोपवासेज्यास्वाध्या-मोपस्थनिग्रहाः” याज्ञ॰। स्त्रीन्द्रिये
“दक्षिणेन पाणिनाउपस्थमभिस्पृशेत् विष्णुर्योनिंकल्पयतेत्येतयर्च्चा” गोभि॰।
“वितिष्ठन्तां मातुरस्या उपस्थान्नानारूपाः पशवो जाय-मानाः” अथ॰

१४ ,

२ ,

२५ ।
“मुखदघ्नं ब्राह्मणस्यो-पस्थदघ्नं स्त्रियाः” शत॰

१३ ,

८ ,

३ ,

११ । उभयेन्द्रिये
“हस्तौपायुरुपस्थश्च वाक् पादौ चेति पञ्च वै। कर्मेन्द्रियाणि जा-नीयात्” याज्ञ॰।
“उपस्थमुदरं जिह्वा हस्तौ पादौ चपञ्चकम्” मनुः
“सर्वेषामानन्दानामुपस्थ एकायनम्” शत॰ ब्रा॰

१४ ,

५ ,

४ ,

११ । उपस्थश्च न तयोश्चिह्नस्थान-मात्रं किन्तु तत्स्थानाविष्ठितः प्रजापतिदेवतानियमित-शक्तिक आनन्दनव्यापारकारकः कर्म्मेन्द्रियभेदः। तत्र
“ब्रह्मे-न्द्रोपेन्द्रमित्रकाः” इति शा॰ ति॰ तस्य कशब्दवाच्यप्रजा-पतिदेवताकत्वमुक्तम् शत॰ ब्रा॰ उक्तवाक्ये चानन्दनव्यापारसाधनत्वमुक्तम् तस्यैवापाटवे क्लैव्यम्। इन्द्रियाणांभौतिकत्वमते तस्य पृथिवीरजोगुणोपदानकता आहङ्कारिक-त्वमते गन्धतन्मात्रसहिताहङ्कारोपदानकता। स च सूक्ष्म[Page1340-a+ 38] लिङ्गदेहान्तर्गत इति वेदान्तिनः सांख्याश्चाहुः। तेन जीवतिवेतना॰ ष्ठञ्। औपस्थिक जारकर्म्मोपजोविनि जारभेदेपु॰। वेश्यायां स्त्री।

२ उत्सङ्गे क्रोडे

३ अन्तराले
“आत्म-न्नुपस्थेन वृकस्य लोम” यजु॰

१९ ,

९२ ।
“वरीयओभापृणन्ती पित्रोरुपस्था” ऋ॰

१ ,

१२

४ ,

५ ।
“उपस्था उपस्थेउत्सङ्गेऽन्तरालदेशे वा” भा॰
“तस्याः कुमारमुपस्थ आ-दधुः” गोभि॰
“उपस्थे उत्सङ्गे” सं॰ त॰
“भूम्याउपस्थेऽवपज्जघन्वान्” ऋ॰

२ ,

१४ ,

७ ।
“रथोपस्थ उपा-विशत्” गीता। उप + स्था घञर्थे भावे क। सर्वाङ्गुलीभिःभूमिमाश्रित्य

४ स्थितौ
“समस्त जङ्गोरुररत्निभ्यां जानुभ्यांचोपस्थं कृत्वा” आश्व॰ श्रौ॰

६ ,

५ ,

५ ।
“उपस्थं कृत्वाभूमिमाश्रित्येयर्थः पादाङ्गुलीभिश्च भूमिमाश्रित्यैवमुप-विशेत्” नारा॰ वृ॰।
“प्राङमुख उपविश्योपस्थं कृत्वा” आश्व॰ गृ॰

३ ,

२ ,

२ ,। उप + तिष्ठति स्था--क।
“उप-स्थकृतस्त्वेवाश्विनं शंसेत्” आ॰ श्रौ॰

६ ,

५ ,

५ ।

५ समीप-स्थिते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्थ¦ mfn. (-स्थः-स्था-स्थं) Near, proximate. m. (-स्थः)
1. The male or female organs of generation.
2. The haunch or hip.
3. The anus. E. उप near, and स्थ what is or stays, ड aff. after स्था।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्थ [upastha], a. Near, approximate.

स्थः The lap; उपस्थं कृ to make a lap; ˚स्थे कृ to take on the lap.

The middle part in general. तस्मिन्निर्मनुजे$रण्ये पिप्पलोपस्थ आस्थितः Bhāg.1.6.16.

स्थः, स्थम् The organ of generation (of men and women, particularly of the latter); स्नानं मौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः Y.3.313 (male); स्थूलोपस्थस्थलीषु Bh.1.37 (female); हस्तौ पायु- रुपस्थश्च Y.3.92 (where the word is used in both senses).

The anus.

The haunch or hip.

A sheltered place, seat. एवमुक्त्वा$र्जनः संख्ये रथोपस्थ उपाविशत् Bg.1.47.

Surface, ground; तं शयानं धरोपस्थे Bhāg.7.13.12. -Comp. -दघ्न a. reaching to the lap. -निग्रहः restraint of sensual passions, continence; स्नानं मौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः Y.3..313. -पत्रः, -दलः the Indian fig-tree (so called because its leaves resemble in shape the female organ of generation). -पदा f. A particular artery leading to the generative organs (of a male); Sāyaṇa on Ait. Br.3.37.6. -पाद a. Sitting with the legs bent down so as to form a lap; Sāṅkhyāyana Gr. Sūtra 4. -सद् a. sitting in the lap. प्रेष्ठः श्रेष्ठ उपस्थसत् Rv.1.156.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्थ/ उप-स्थ m. " the part which is under " , lap , middle or inner part of anything , a well-surrounded or sheltered place , secure place RV. AV. VS. AitBr. S3Br. etc.

उपस्थ/ उप-स्थ m. ( उपस्थं-कृ, to make a lap , sit down with the legs bent AitBr. viii , 9 , 5 A1s3vGr2. S3a1n3khS3r. ; उपस्थे-कृ, to take on one's lap S3Br. iii )

उपस्थ/ उप-स्थ mn. the generative organs ( esp. of a woman) VS. ix , 22 S3Br. MBh. Mn. Ya1jn5. etc.

उपस्थ/ उप-स्थ mn. the haunch or hip

उपस्थ/ उप-स्थ mn. the anus L.

उपस्थ/ उप-स्थ mfn. standing upon AV. xii , 1 , 62

उपस्थ/ उप-स्थ mfn. standing by the side of , being near at hand , near L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्थ पु.
(न.) (उप + स्था + क, आतश्चोपसर्गे 3.1.136) गोद, भा.श्रौ.सू. 3.9.7 (वेदं होता पत्न्या उपस्थे त्रिरस्यति); सहवास के समय पति द्वारा स्पृष्ट (पत्नी) की योनि, शां.गृ.सू. 1.19.2 (गर्भाधान)।

"https://sa.wiktionary.org/w/index.php?title=उपस्थ&oldid=493266" इत्यस्माद् प्रतिप्राप्तम्