उपहृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहृत¦ त्रि॰ उप + हृ--क्त।

१ उपढौकिते उपहाररूपेण दत्ते
“उपहृतपशूरुद्रः” सि॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहृत¦ mfn. (-तः-ता-तं)
1. Taken, collected, gathered.
2. Offered, presented.
3. Immolated, offered as a victim.
4. Served out as food. E. उप before हृ to take, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहृत [upahṛta], p. p.

Offered, presented.

Immolated, offered as a victim.

Served out (as a food).

Taken, collected.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहृत/ उप-हृत mfn. brought near , offered , presented

उपहृत/ उप-हृत mfn. immolated , sacrificed (as a victim)

उपहृत/ उप-हृत mfn. served out (as food)

उपहृत/ उप-हृत mfn. taken

उपहृत/ उप-हृत mfn. collected , gathered.

"https://sa.wiktionary.org/w/index.php?title=उपहृत&oldid=242560" इत्यस्माद् प्रतिप्राप्तम्