उपागम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपागमः, पुं, (उप + आ + गम् + अप् ।) स्वीकारः । निकटगमनम् । इत्यजयः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपागम¦ पु॰ उप + आ + गम
“ग्रहवृदृनिश्चिगमश्च” पा॰अप्।

१ स्वीकारे

२ समीपगमने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपागम¦ m. (-मः)
1. Promise, agreement.
2. Approach.
3. Occurrence, ar- rival.
4. Feeling, suffering. E. उप near, आङ् before गम् to come, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपागमः [upāgamḥ], 1 Approach, arrival.

Occurrence.

A promise, agreement.

Acceptance.

Suffering, feeling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपागम/ उपा m. arrival , approach

उपागम/ उपा m. occurrence L.

उपागम/ उपा m. promise , agreement L.

"https://sa.wiktionary.org/w/index.php?title=उपागम&oldid=493312" इत्यस्माद् प्रतिप्राप्तम्