उपासा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपासा¦ स्त्री उप + आस भावे अ। उपासने
“उपासासिद्धश्यप्रसंशामात्रम्” सां॰ सू॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपासा [upāsā], 1 Service, attendance.

Worship, adoration; सात्त्विकोपासया सत्त्वं ततो धर्मः प्रवर्तते Bhāg.11.13.2.

Religious meditation. शरं ह्युपासानिशितं संदधीत Muṇḍ. Up.2.2.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपासा/ उपा f. homage , adoration , worship Mun2d2Up. Ba1dar. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=उपासा&oldid=493360" इत्यस्माद् प्रतिप्राप्तम्