उभयद्युः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उभयद्युः, [स्] व्य, (उभयोरह्नोः । द्युश्चोभया- द्वक्तव्य इति साधुः ।) उभयदिनम् । दिनद्वयम् । इत्यमरः ॥ (यथा, अथर्व्ववेदे । १ । २५ । ४ । “योऽन्येद्युरुमयद्युरभ्येति” ॥)

"https://sa.wiktionary.org/w/index.php?title=उभयद्युः&oldid=119786" इत्यस्माद् प्रतिप्राप्तम्