उरुगाय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरुगायः, पुं, (उरुभिर्महद्भिर्गीयते यः । उरु + गै + घञ् ।) श्रीकृष्णः । (यथा, श्रीभागवते २ । ३ । २० । “जिह्वा सती दार्द्दुरिकेव सूत न चोपगायत्युरुगायगाथाः” । विस्तीर्णा गतिः । यथा, कटोपनिषादे । २ । ११ । “स्तोममहदुरुगायं प्रतिष्ठान् दृष्ट्वा धृत्वा धीरो नचिकेतोऽत्यप्राक्षीः” । उरुगायं विस्तीर्णां गतिं । इति भाष्यम् ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरुगाय¦ पु॰ उरुभिः श्रेष्ठैर्गीयते गम्यते वा गै--गाने गाङ्गतौ वा कर्मणि धञ्। परमेश्वरे वासुदेवे
“त्रीण्येकउरुगाय! विक्रमे” ऋ॰

८ ,

२९ ,

७ ,
“उरुभिर्वहुभिर्गातव्यःबहुषु देशेषु गन्ता बहुकीर्त्तिर्वा” भा॰ बहुकीर्त्तिरिति पक्षेगीयते गायः कीर्त्तिरित्यर्थः
“अत्राह तदुरुगायस्यविष्णोः” यजु॰

६ ,

३ ,
“विष्ण उरुगायैषः” यजु॰

८ ,

१ ,यः पार्थिवानि त्रिभिरिद्वि सामभिरुरु क्रमिष्टोरुगायायजीवसें ऋ॰

१ ,

१५

५ ,

४ ,
“उरुगायाय उरुगातव्याय” भा॰। गाङ् गतौ भावे वञ् गायो गतिः कर्म॰।

२ वि-स्तीर्ण्णायां गतौ
“स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा” कठवल्ली।
“उरुगाय विस्तार्णां गतिम्” शा॰ भा॰
“असम्बाधानुरगा-यवतोऽभिध्याय त” छा॰ उ॰ उरुगायवतोविस्तीर्ण्णगतीन्” गै गाने घञ् कर्म्म॰।

३ बहुकीर्त्तने।
“प्राणस्य वाता-योरुगायं कुरुते” शत॰ व्रा॰,

१ ,

२ ,

१४ ,

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरुगाय¦ m. (-यः) A name of KRISHNA. E. उरग a snake, इ to go, and अच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरुगाय/ उरु--गाय mfn. making large strides , wide-striding [fr. गाNir. ii , 7 ; also according to Sa1y. , " hymned by many , much-praised " , fr. गै] RV. AV. VS. TBr. etc. (said of इन्द्र, विष्णु, the सोम, and the अश्विन्s)

उरुगाय/ उरु--गाय mfn. spacious for walking upon , wide , broad (as a way) AitBr. vii , 13 , 13

उरुगाय/ उरु--गाय n. wide space , scope for movement RV. S3Br. Kat2hUp.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a surname of Hari. भा. X. 6. २३; XI. 5. २६.

"https://sa.wiktionary.org/w/index.php?title=उरुगाय&oldid=493461" इत्यस्माद् प्रतिप्राप्तम्