उरूची

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरूची¦ स्त्री उरु अञ्चति क्विप् ङीप् अल्लोपे पूर्ब्बाणो--दीर्घः। अतिव्यापिन्यां स्त्रियाम्।
“उरूची विश्वे यजते नि-पातम्” ऋ॰

४ ,

५६ ,

४ ।
“शं न उरूची भवतु खधाभिः” ऋ॰

७ ,

३५ ,


“विश्रयमाणो अमतिमुरूचीम्” ऋ॰

७ ,

४५ ,


“या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यतउरूची” ऋ॰

३ ,

५७ ,

५ । स्त्रीभिन्ने उर्वच् तथार्थे शसा-दावचि उरूचः उरूचा इत्यादि।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरूची f. the earth RV. vii , 35 , 3.

उरूची See. उरु-व्यञ्च्, col. 1.

"https://sa.wiktionary.org/w/index.php?title=उरूची&oldid=493479" इत्यस्माद् प्रतिप्राप्तम्