उल्लास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लासः, पुं, (उत् + लस् + घञ् ।) ग्रन्थपरिच्छेदः । इति भूरिप्रयोगः ॥ यथा काव्यप्रकाशे प्रथम- उल्लास इति प्रयोगः । वृद्धिः । इति श्रीभाग- वतम् ॥ आह्लादः । प्रकाशः ॥ (“निपतन्ति कन्दलदलोल्लासाः पयोविन्दवः” । इति अमरुशतके । ४८ ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लास¦ पु॰ उद्--लस--घञ्।

१ प्रकाशे,

२ आह्लादे,
“निप-तन्ति कन्दलवनोल्लासाः पयोविन्दवः” अमरुशत॰।
“सौहित्यवचनोल्लाससहासप्रतिभादिकृत्” सा॰ द॰। ग्रन्थस्याध्यायस्थानीये

३ परिच्छेदे च यथा काव्यप्रकाशे।

४ प्रारम्भे च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लास¦ m. (-सः)
1. Joy, happiness.
2. Light, splendor.
3. Increase.
4. The division of a book, a chapter, a section. E. उद् much, लस् to shine, &c. घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लासः [ullāsḥ], 1 Joy, delight; सोल्लासम् U.6; सकौतुकोल्लासम् U. 2; उल्लासः फुल्लपङ्केरुहपटलपतन्मत्तपुष्पंधयानाम् S. D.

Light, splendour.

(In Rhet.) A figure of speech in which a reference is made to the merits or demerits of one thing by comparing or contrasting the merits or demerits of another; अन्यदीयगुणदोषप्रयुक्तमन्यस्य गुणदोषयोराधान- मुल्लासः R. G. for example see R. G. ad. loc.; cf. Chandr.5.131.133.

A division of a book, such as chapter, section &c.; as the ten Ullāsas of the Kāvyaprakāśa.

Beginning, commencement.

Growth, increase; न तेषां युगपद्राजन् ह्लास उल्लास एव वा Bhāg.7.1.7.-a. Pleasing, delightful; मुक्ताफलैश्चिदुल्लासैः Bhāg.9.11.33.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लास/ उल्-लास m. light , splendour L.

उल्लास/ उल्-लास m. the coming forth , becoming visible , appearing Katha1s. xiv , 13 Sa1h. Kap. etc.

उल्लास/ उल्-लास m. joy , happiness , merriness Katha1s. Amar. etc.

उल्लास/ उल्-लास m. increase , growth BhP. vii , 1 , 7

उल्लास/ उल्-लास m. (in rhet. )giving prominence to any object by comparison or opposition Kuval.

उल्लास/ उल्-लास m. chapter , section , division of a book( e.g. of the काव्य-प्रकाश).

"https://sa.wiktionary.org/w/index.php?title=उल्लास&oldid=493554" इत्यस्माद् प्रतिप्राप्तम्